Pages

Wednesday 25 June 2014

Fire sacrifice to be done by all (aupasana)

Aupasana is the fire sacrifice (agni homa) to be done by all.

For more details about it refer -
1. Aupasana.com
2. http://www.kamakoti.org/hindudharma/part19/chap2.htm
3. http://www.kamakoti.org/hindudharma/part19/chap4.htm (aupasana to be performed by women) 

How to perform aupasanam?

(Do sandhyavandhanam)
For sandhyavandhanam refer -

http://www.vishuji.org/sandhya_worship1.htm
http://hinduonline.co/DigitalLibrary/SmallBooks/UpakarmaVidhanaSanEng.pdf
http://sanskritdocuments.org/doc_veda/Sandhyavandanam.pdf


Ohm bhur bhuva swah I 
(Light the fire with cow dung cake and little ghee. Can also use camphor)


Ohm aditeanumanyasva II (spray water at right side of homa gunta - bottom to top)
Ohm anumatheanumanyasva II (your side right to left)
Ohm saraswathenumanyasva II (left side - bottom to top)
Ohm devah savithah prasuvah II (around from left bottom to right bottom)

Chathvari shrungaaha – thrayo asya paadhaaha – dve sheershe asya I
Thridha badhdha – vrushabhaha – roraveethi – 
mahadevaha – marthyaan – avivesha I
Esha he devaha – pradhishaha – anusarvaaha – 
puurvaahi – jaathaha – sa u garbhe – anthaha I
Sa vijaayamaanaha – sa janishyamaaNaha – 
prathyangmukhaaha thishtathi – vishvatho mukhaha I
Prangmukho deva he agne mama abhimukhe bhava II

Agnyalankaranam
Indhraya namaha I yamaaya namaha I
Nirruthaye namaha I varunaaya namaha I
Vaayave namaha I somaya namaha I
Ishaanaya namaha I agnaye namaha I
Aathmane namaha I sarvebhyo braahmanebhyo namaha I

(Offer the rice to the fire while saying “swaha” in the below mantra)
(morning) Suryaya swaha I Suryaya idham na mama I
Agnaye svishtakruthe swaha I agnaye svishtakrutha idham na mama II
(evening) Agnaye swaha I Agnaye idham na mama I
Agnaye svishtakruthe swaha I agnaye svishtakrutha idham na mama II




(Chant the following mantra offering one samith in the fire while saying “swaha”)
Age naya supathaa raaye asmaana visvaani deva vayunaani vidvaan I
yuyodhyasmajjuhuraaNameno bhuuyishtaam the nama ukthim vidhema swaaha II

(then can meditate for few minutes)

Ohm aditeanvamaghusthaaha II (spray water at right side of homa gunta - bottom to top)
Ohm anumatheanvamaghusthaaha II (your side right to left)
Ohm saraswatheanvamaghusthaha II (left side - bottom to top)
Ohm devah savithah praasaavihi II (around from left bottom to right bottom)

Agnerupasthanam karishye II

Raksha I (apply the bhasmam in between the eyebrows, chanting the manthra below)
Bruhath saama kshathrabhrudh – vrudhdha vrushniyam –
thrishta bhaujashshbhitha – bhugraveeram I
indhrasthomena panchadhashena
madhyamidham vaathena sagareNa raksha II

manthra heenam kriyaheenam bhakthiheenam huthashana I
yadh huitham thu maya dheva paripurnam thadhasthu the II

prayashchiththaanyasheshaaNi  thapaha karmaathmakaaniv vai I
yaani theshaamasheshaaNam krushnaanusmaraNam param II
shri krushna krushna krushna I abhivaadhaye II



(then say samarpana manthra of sandhyavandhanam)